SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ सामान्यात्मकत्वात्याश्चात्यस्पभावः॥परिणतिप्रधानत्वात्ततः। किं गोगामुख्ययोर्मुख्यसं प्रत्ययः॥ कृतिमालत्रिमयो कृत्रिम संप्रत्ययइति चनभवतिप्रतिविषयेनयभेदाद्रव्यार्थि पर्यायार्थिकांतर्भावान्नामादी नोतयोश्वनयशब्दातिधेयत्वात्पोनरुक्तप्रसंग यतो नामस्थापनाद्रव्याणिद्रव्यार्थिक स्पाभावः ॥ पर्यायार्थिक स्पेक्तं ततो नामादीनां नयां तर्भावान्नयचिकल्पानांचवक्ष्यमाणत्वात्यैौनरुक्तं साम तिमवाविनयमतिभेदाधीनत्वा द्यादिनयविकल्पनिरूपणस्पनवाण्वादीयः किं कारणं विनेयमतिभेदाधीनत्वाह्यादि नयविकल्प निरूपणस्पयेसुमेधतो विने यास्तेषां द्वाभ्यामेवद्रव्यार्थिक पर्यायार्थिका भ्पांसर्वनयवक्तव्यार्थप्रतिपतिस्तदंतभावाद्येञ्चतोमंदमेधसस्तेयांच्या दिनयविकल्प निरूपणमत्तोविशेषोपयत्तेन्नमादीनामपुनरुक्तत्वं तद्वव्दान हाशक्त तत्वासम्प ग्दर्शनादित्रयस्पप्रकृतत्वादेवनामादिन्यासाभिसंबंधातव्दस्पग्रहयामनर्थकं ज त्यासन्न त्वाती वादियुषसंगइति चेन्नसम्यग्दर्शनविषयत्वात्य स्पादेन तदा दाहि नाप्रत्यासन्नाजीवादयेोतेषामेवन्यासाभिसंवंधोभवेन्नसम्पग्दर्शनादीनां कुतः
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy