SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ सराय भावोद्विविधोवेदितव्यः । पूर्ववदांगमनी आगमभेदात्तत्प्राभ्टतविषयेोगावि विष्टात्मागम जीवादिप्राभ्टतविषये गोपियोगे नांविष्टमात्मागमत्तोभावजीवो | भावसम्पग्दर्शनमिति चोच्यते॥ जीवनादिपर्यायाविष्टान्य जीवनादिपर्यायेणावि आत्माऽन्यानो आगमनोभावयच्यते नामस्थापनघोरेकत्वं साकम्मवि शेषादिति चेन्नादरानुग्रहाकांक्षित्वात् स्थापनायी स्थान्मत्तीनामस्थाय्पत्तइति तञ्चनकुतः प्रादरानुग्रहा कांक्षित्वातस्थापनायां यथा ईदिंद्रार्कदेश्वरादिप्रति मास्वादरानुमहाकोक्षित्वं जनस्पतथा परिभाषितेच तितो न्यञ्चमनयो द्रव्यभाव योरेकत्वमव्यतिरेकादिति चेन्नाकथंचित्संज्ञाखालक्षण्यादिभेदसिद्धेः स्पादार का द्रव्यभावयोस्त किवंयस ज्यतेकुतस्तदव्यतिरेकान्नहिद्रव्यव्यतिरेकेणाना वउल पत्ते भावव्यतिरेकेणवाद्रव्ये प्रतीमयेोरेकत्वमिति । नञ्श्वनकुनः संसाखाल क्षरापादिभेदात्तदसिद्धेरिहययोः संज्ञावालक्षण्पादितो भेदस्तयोन्नानाच मुपलभ्यत्तत्तथाद्रव्यभावयी स्पीति कश्चिदाहद्रव्य स्पादी वचनं न्याय्यंतत्पूर्वक
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy