SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ राजवा- स्पषधानहतसंवरनिर्जरेत्यपादानंतयोरेवमेयोनि नेसतिक्षाय्यस्यमोक्षस्पनि ज्ञानभवतीतिहरपतिसामान्यतभूतस्यापिविशेयस्पस्टयपादानंषयोजनार्थक्षत्रि यातायाता सूरवमायातिउभयथापिचोदनानुपपत्ति योजावाजीवयोरजीवा दास्त्रवादीनामनुपदेशं चोदयनितस्योभयथापिचोदनानोपपद्यते निजीवाजीवाभ्याप्टयापलभ्पवाचोदयेदनुपलभ्यवायदिएथरापलभ्यातण्वत तोर्यातरवसिहप्रशानुपलभ्पाउपलभादेवचोदनाभावाचिजीवाजीवा थाकाहान्वाचोदयेदसिद्वान्वाग्यदिमिहाश्चादयेदंतएवार्थातरभाव अयातिही श्योदयनिकायमत्रातभविश्वाचन नहिरषरविवाणादीनामतभविश्यीदनाहीन नेकीताचचोदनानपपजिरितिक्तत्तकयंगध्यार्थिकपर्यायार्थिकयोप्रधान भावेना-गानयेणभेदातीवाजीधयोरास्त्रवादी नास्यादतभावः स्यादर्नतविप योयायिकगाभावेद्रव्यार्थिकषधानमादाववादिपत्तिनियतपयर्या नादियारिणामिवावेतन्याचैतन्यादिद्रव्यार्यिशादास्त्रवादीनांस्याउजीवेमजीवे .
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy