SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ राजवा द्यनुष्टानाभावप्रसंगच ॥ यदिज्ञानादेवमोक्षः॥ ननुज्ञानएवयन कार्यः । शिरखं डगुडनकायायांवरधारणादिलक्षणप्र व ज्यायमनियमभावनाद्यभावप्रसंग: स्पात्मज्ञानवैराग्यकल्पनायामपि । किमंवस्थानाभावादुपदेशा थेपरिज्ञाने सत्तिविययानभिब्बंग लक्षणीच वैराग्य प्राप्त स्वतः क्षणएवमोक्षोपप तेः। किंच नित्यानित्यै को तावधास्योतत्कारणतं भवःभा नित्त्याएवार्थम्प्रनि: त्याएवेति । एको तावधारीत क्वारणासंभव तत्कारणस्य ज्ञानवैराग्यस्थसंभव स्तद्यथानित्यत्वैकां ते विक्रियाभावात् ज्ञानवैराग्यभावः॥विक्रियाद्विविधा ज्ञा नादिविपरिणामलक्षणा देशांतरसंक्रमरूपाच॥ येषां नित्यएवात्मा सर्वगतश्वे तिदर्शनं तेषामभय्या पिसानास्तित्तत्तश्चतुष्टयत्रययसंनिकर्षानाभावाद्वैरा पत्तेरात्मनःप्राकास स्पेवमोक्षाभावभास
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy