SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ द्रव्यसं● २०६ गिरणाः श्रोनेमिचंद्र सैद्धांतदेवाभिधानेनगलिना सम्पादर्शनादिनिश्वयव्यवहार रूपयेचा चारोयेत्ता चायैण कप्यंभूतेन तमु सुत्तश्वरेण तनुश्चत्त घेरेर नुनुनुतेस्तो केश्वसंतदरतीति तनुश्रुत धरस्तेनतिक्रिया कारक संवेद्यः पूरा ध्यानोपसंहारसाच्याचयेगाद्वत्ययरिहारा प्रासरतेनचद्वितीयांतराच | कारेसति यस्य लगते इत्युतराधिकाररुयेनचिद्या विमा प्यारिसेनानववाद भारतीय. यतः सततः कम्प्रचयेप्येविवक्षितस्यसधिर्भवतीतिवचनात्पदानासधिनियमांनास्ति वाक्यानि चस्तो कस्ताकानिरूतानि सुख्याद्याप्येतव्येव लिंगवचन क्रियाकारक संवेधसमास विशेवेण वाक्यसमा । प्यादिदूषणे॥ तप्या चमुद्धात्मादि॥ नत्वमतिपादन विषये विस्रत दूषणे चविद्रङ्गिनेग्राह्यमिति छ सर्वपूर्वा रूमकारेाजीयमजीवेद छेइत्यादि सस विंशतिशाव्याभिः षट्व्यवचास्तिकायमतिपादकनामाश्रयमेो तराधिकारस्तदनंतर प्रसववे धरणइत्याद्येकादशाच्यामिः ससतत्वन वयदार्थमतिपादक नामादिती / योधिकारस्ततः परेसम्म देसरा इत्यादि विशत्तिगाथाभिमोक्षमार्गप्रतिवादक नामतृतीयाधिकारू इ
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy