SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ हाघोषश्व उदधिकुमारा शांजिल को तो जल प्रभवदीप कुमाराणां पूर्णा वसिष्टवदिकुमा राणाममिति रसीतिरमित वाहनश्चेति व्यंतरेव पिकिंनरा गा हा विंझे किया र किंपुरुषश्व के पुरुषाणां सत्पुरुषोमहापुरुषश्च महोरगागमतिका यो महा कायश्वगंधर्वा गांगी तर तिग तयशाश्वयक्षाणां पूर्णाभ ट्रोमा भिश्व राक्षसाणां भीमो महाभीमश्च पिशाचानां कालोम हाकालभ्वभूतानां प्रतिरूपोऽप्रतिरूपश्वभ्मथैषां देवानां सुखं कीदृशमित्युक्ते सुखावबोधना र्यमाह ॥ ५॥ कायप्रविचारामारोशानात् ॥ प्रवी चारो मैथुनाय सेवनं कायेनजबी चारोयेयांते काय वीचाराः प्राङ-भिविध्यर्थः भ्नसंहितया निर्देशः भ्प्रसंदेहार्थः एतेभवनवास्यादयाः ऐशानां ताः संक्लिष्टकर्मकत्वात् मनुष्यवत् स्त्रीविषय सुखमनुभवतीयः अवधिर्ना दि तरेषां सुख विभागेभ्प्रनिज्ञतेत स्त्रतिपादनार्थमाह ॥ ७॥ शेषाः स्पर्शरूपशब्दम में प्रवीचा राः । उक्ता विशिष्यसंग्रहार्थशेष ग्रहण के पुनरुक्ता वशिष्टा कल्पवासिनः स्पर्शश्वरूपं चशब्दस्य मनश्व स्पर्शरूपशब्दमनांसि ते सुपवी चारो येषां ते स्पर्शरूपशब्दमनःप्रवीचाराः कथमभिसंबंध मार्गाविरोधेनकुतः पुनःप्रवी चास्न हामिष्टसंप्रत्ययार्थमितिकः पुनरिष्टो मिसंबंधः माषी वि रोधीसनत्कुमारमाहेंद्रयेोर्देवा देवांगनांग स्पर्शमात्रादेव परांप्रीतिमुपलभ्यते तचादेव्यापि ब्रह्म त्य 1
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy