SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ 3 य नुतरनिवासिनो विप्रकारा॥ प्रथ्य हमिंद्राः कल्पातीताः कय्यंते द्विविधावैमानिकाः तेयाम 1. वस्याविशेषनिक्षी नार्थमाह ॥ ५ ॥ उपर्युपरि किमर्थमिदमुच्यते तिर्यगवस्थितिप्रति शे धार्थमुच्यते नज्योतिष्कवत्तत्तिर्यगवस्थितान संतखदसमव्य स्थितयः उपर्युपरिइत्यु व्यंते के ते कल्पाद्येवं किप्रत्सु कल्पविमाने बुते वा भवंती त्यत्तभ्नाह ॥ २॥ सौ धर्मेशानस नत्कुमार माहेनह्म ब्रह्मोतरली त व त्कापिष्ठ शुक्र महा शुक्र सतार सहश्रारेखा नत जाण तयोरारणाच्युतयोर्न व सुग्गैवेयकेषु विजयवैजयंतजयं तापराजितेषु सर्वार्थ सिद्धौ च ॥ कथमेव सौ धम्मी दिशब्दानां कल्पा भिधानं सत्यं चात्र र्थि के नागस्वभाव तो वा कल्पस्या भिधानं भवतिभ्प्रथकथमिंद्राभिधानंस्वभावतः साहचर्या हातत्कथं इति चेदुच्यतेसुध म्मी नामसभा सास्मिन्त्रस्तीति सौधर्म्मः कल्पः तदस्मिन्नस्ती त्य एतत्कल्प साहचर्यात् इंडो पिसौ धर्मः ईसानो नाम व स्वभावतः ईशानस्य निवासः कल्पऐशानस्तस्य निवासरत्परास्तत् साहचर्या दिं द्रोपि ऐशानः सनत्कुमारो नामडूः स्वभावतः तस्य निवासरत्या सानत्कुमारः कल्पः त साहचर्या दिंड्रो पिसानत्कुमारः माहें दूना में दुः स्वभावतस्तस्य निवासः कल्पः माहें दुः तत्साहचर्यी दिंद्रो पिमाहेंदुएवमुत्तरत्रापियोज्यं प्रागमापेक्षया व्यवस्थाभवतीति उपयु
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy