SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ विधिप्रतिपत्यर्थ माह । यी तपद्मयुक्तले श्या हि त्रिशेयेयु ॥ पीता च पद्मा चक्का चपीतय पाचपी पद्म का लेश्या येषां ते पीतपद्म शुक्लले श्याः कथं र स्वत्वं उत्तरपदिकं यथा दुतायां तपरकरणे मध्ययले वित्त यो रुप से ख्यानमिति अथवा पीतश्च पद्मश्वशुक्लापी तपद्मयुक्ताः वर्णवं तोर्थाः तेषामिव लेश्या येषां ते पीतपद्मशुक्लालेश्याः तत्रकस्य काले श्ये सत्रोच्यते सौ धर्मैर्मेशानयोः पीतले श्याः सानत्कुमार माहें दूयोः पीतपद्मलेश्याः ब्रह्मलोकन ह्मोतरला तवकायीष्ट शुक्र महाच्यु के खुपद्मलेश्या मध्यमांशः सतारसहखारयोः पद्मल लेश्ये- मानता दिसुन यो दशस्थाने युयुक्त लेश्याः तत्राप्यनु दिशा नुतरे बुपरमसुक्त लेश्पा स्वेऽनभिहितं कथं माग्नहां साहचर्यात् लोकवत्तद्यथा छ त्रियोग छंतीतिः प्रछत्रिषु छत्रिव्यवहार एवमिहामपित्र्ायोः प्रन्यतरणहीभवतिभ्प्रयमर्थः स्तन्त्रतः कथंगम्पतेर तिचेदुच्यते एवमभिसंबंधः क्रियते द्वयोः कल्पयोर्युगल मोः पीतले श्याः सानत्कुमार माहें दूयः पद्मलेश्या यामविवक्षात ब्रह्मलो का दिखुकल्प युगले खुपद्मलेश्याः युक्र महाम्एकयोःशु कलेश्यायाः प्रविवक्षितत्वात् शे ये खुत्तारादियुक्त लेश्या पद्म लेश्या यामविवक्षातइति नास्ति दोषः प्राहक स्पोषपचा इत्युक्तमुक्तं तत्रे देन ज्ञायते के क ल्याइत्युच्यते ॥ २॥ प्राग्गे वैय प्य 1
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy