SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ नमितिचेनानेतसामान्याता अनंतषमा त्रिविधमुक्तंपरीतानंत अनंतानंतंचेतितत्सर्वम नंतसामान्यनग्रयतेस्यादेतदसंरख्यातपदेशालोकःअनंतबदेशस्यानंतानंतपदेशस्यचस्के धस्याधिकरणमितिविरोधः ततोनानंत्यमितिनैयदोषःसूक्ष्मपरिणामावगाहनशक्तियोगा त परमारवादयोहिसक्ष्ममावेनपरिणताःगकैकस्मिन्नषिमाकाशनदेशेअनंतानंतार अवत्तिदंतेनवगाहनशक्तिश्चैया नव्याहतास्तित्तस्मादेकस्मिन्नपिपदेशेअनंतानंता नामवस्थाननविरुध्यतेषुगलानामित्यविशेषवचनात्परमागगरपिपदेशवत्वषसंगत स्वनिषेधार्थमाह॥॥नाएगभगो देशानसंतोतेवापशेषःकुत्तोनसंतीतिचेत॥ प्रदेशमानत्वात् यथाकाशपदेशस्यैकस्पपदेशभेदाभावादप्रदेशत्वं एवमरोरपिवदेश : मावसात प्रदेशभेदाभावःकिंचततोल्पपरिमाणाभावात् नह्मणोरल्यीपानन्यास्तियनोस्य : घदेशाभिधेरन एयामवछतमदेशानाधर्मादीनामाधारअतिपत्यर्थमिदमुच्यते॥शालो। काकाशेवगाहः। उक्तानांधमादीनांव्याणी लोकाकाशेवगाहोनवहिरित्यर्थः यदिध मीदीनालोकाकाशमाधारः माकाशस्यक माधाररतिमाकाशस्यनारयन्यमाधारःस्व अतिवमाकाशंमधाकाशवप्रतिस्टेधर्मादीन्यपिस्वप्रतिथान्येवप्रथधर्मादीनां अन्यमा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy