SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ नादगादनिचिदोपुग्नलकाहिसवदोलोगोसुकुमेहिंवादरहिंपणेनाणोत्तेहिंविविहिपत्र कर्यासपिंडोहदोनः अथजीवानांकथमवगाहनमित्यत्रोच्यते॥॥असंव्ययभागादियुजी "वानांगलोकाकाशस्त्युवर्तते तस्यासरत्ययभागीकतस्यएकोमागः असंख्येयभागस्त्युच्यतेस मादियांतेप्रसंख्येयभागादयानेगुजीवानामगाहोवेदितव्यः तद्यथा एकस्मिन्नसंख्ययमा गएकोजीवावतिष्ठते एवंरित्रिचतुरादिवपिनसंय्येयमागेवास लोकादवगाहःप्रत्येतव्यः नानाजीवानांनुस लोकरावयोकस्मिन्नुसंध्येयभागेएकोजीवावतिष्ठते कथंदुव्यषमाणोना नंतानंतोजीवरासिःसशरीरोवतिष्ठते लोकाकाशेसूक्ष्मभावदेवएकजीवनिगोदावगाद्यपिज देशेसाधारण शरीरानंतानंतावसति नतेपरस्परेणवादरैशव्याहन्यंततिनास्त्यवगाहविरोधः प्रबाहलोकाकाशनुल्यप्रदेशएकोजीवस्त्युक्तस्यकथंलोकस्यासंख्येयभागादियुरतिर्न नुसर्बलोकस्यव्याशेवभवेतितव्यमित्युच्यते॥॥प्रदेशसंहारविसप्पीभ्यांधदीपवत्नम् तेस्वभावस्यात्मनोनादिकर्मधजत्येकत्वात्कथंचिन्मूर्तखंविनतःकार्मणशरीरवशा न्महदणचशरीरमधितियतः तइशायदेशसंहरणाविसर्पणस्वभावस्पतावत्वमाणतायां सत्यां मसरव्ययभागादिसुरतिरूपपद्यतेपदीपवत् यथानिरावणव्योमपदेशेवधतष सूक्ष्मवादलावस्थान प्रत्यतव्येवा९रास्ताव
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy