SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ नखात पोहलिकंव्यमनश्वज्ञानावरणवीयीतरायक्षयोपशम अंगोपांगानामलाभप्रत्ययाःगु एणदोषविचारस्मरणदिषणिधानाभिमुख्यस्यात्मनोनुग्गाहकाःयुद्धलाःमनस्वेनपरिणतातियो हुलिकं कश्चिदाहमनोव्यांतररुयादिपरिणामविरहितंअणुमातस्यपोनलिकत्वमयुक्तमिति जदयुक्तउच्यते नर्दिद्रियेणासनाचसंवड़चस्यादसंवड़वास्यात्ययसंवईतनात्मन उपकारक न भवितुमर्हतिरंदियस्यचसाचियनकरोति अथसंक्रएकस्मिन्यदेशसंबईसत्तदास्तरेयुषदे शेयुउपकारं नकुर्यात् अस्यवशादस्यमलातचक्रवत्परिममणमितिचेतननसामामावा अमूर्तस्यात्मनोनिःक्रियस्यारोगुणःसनिःक्रियासनिःक्रियःसन्अन्यत्रकियारंमेनसमर्थः खोहिवायुयविशेषःक्रियावान्स्पर्शवान्याशवनस्पतीपरिस्पदहेतुः तहिपरीतलमाथ्यावर तिक्रियाहेतुत्वाभावः वीर्यातरायज्ञानावरणक्षयोपशमांगोपांगनामोदयापेक्षिात्मनाउदस्यमानः कोसोवापुरुासलक्षणःषाणारत्युचते तेनैवात्मनाबायोवायुरभ्यंतरीक्रियमाणोनिश्वासलक्षणे पानरत्यायमायते एवंतावण्यात्मानुपाहिणोजीवितहेतुत्वात् तेषामनःपाणापानानीमूर्तिमत्वमव सेयं कुतोमूर्तिमद्भिःप्रतीचातादिदर्शनात पनिमयहेतुभिरशनिपानादिभिरमनसःपतीघानाह श्यते सुरादिभिश्वामिमवाहस्ततलपदादितिरास्यसंवरणात् पाणापानयोःपतीघातउपलभ्यते
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy