SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ दी दर्दुरादिप्रभवः ततः तंत्री कृत वीणा सुघो बादिसमुद्भवविततः ताल घंटा लालनाद्यभिघा तजः घनः वंश शंखादिनिमितः सैयिरः बंधोहि विधः वैष्न सिकः प्रोयोगिक व पुरुषप्रयो गानपेक्षा वैश्यसिकः तद्यथा स्निग्धरूक्षत्वगुणानिमितः विद्युदुल्का जलधरा ग्निंदू धनुरादि विषयः पुरुष योगनिमित्तः प्रायोगिकः भ्मजीवविषयो जी वा जीव विषयश्चेतिद्विधाभि न तवाजीव विषयः जनुकाष्टा दिलक्षणः जीवा जीवविषयः कर्मनो कर्मबंध ः सौरपंडिवि समापेक्षिकंचनची त्पं परमाणू नापेक्षिकं विल्वा मलक बदादीनां स्थौल्यम पिहिडि विधं त्यमापेक्षितं चेतितत्रत्यं जगद्यापि प्रन्यवोक्तं सिम्हा स्कंधे प्रापेक्षिकं चवदरामल क विस्वतालादिषु संस्थान माकृतिः तत् द्विविधमित्यलक्षणमनिस्यलक्षणं चेतिवत्तन्यस्त्र चतुरखायत्त परिमंडलादित्यं लक्षणां मतोन्यत्त् मे घादीनां संस्थानमनेकविधं इत्यमिति निरूपणाभावादनित्यं लक्षणं भेदः खोदा उत्कर चूर्ण बंड चूर्ण का पतरा गुचदनविकल्पात् तत्रोत्करः काय्यादीनां कर यत्रादिभिरुक्कर चूरण यवगोधूमादीनां शक्तुकणिकादिः खं डोघो दीनां कपाल शर्करादिः चूर्ण का मात्र मुद्दादीनां जत्तरो अपटलादीनां म चटर्न संतप्ताय स्पिंडादिषु म यो घनादिषु अभिहन्यमानेषु स्फुलिंग निर्गमः तमोर टिपतिवं
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy