SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ पिकश्चिवालयःकश्विदचायतचयोचाक्षयासकथेचाक्षयोभवतीतिनेच्यतेमेरसंघा साभ्यांचाक्षुषः नभेदादिनिकातनोपपत्तिरितिचेडूमःस्रक्ष्मपरिणामस्पस्कंधस्यभेदेसोभ्याय रित्यागादचाक्षुषत्वमेवसोमपरिपात पुनरपरःसत्येपितद्भेदेन्यसंघातीतरसंयोगानसौम्य परिणामोपरेमेस्थौल्यौत्यतीचाक्षुषोभवति माहधर्मादीनाइल्याणांविशेषलक्षणयुक्तानि सामान्यलक्षणंनो तडककिंसदित्यतमाह॥५॥सव्यलक्षामितिगयत्सत्तव्यमित्यर्थः पयेवंतदेवतावरक्तव्यंकिंसदित्यतमाह।।।उत्पादव्ययधीव्ययुक्तसत्॥चेतनस्यचितनस्यवा द्रव्यस्यस्वाजातिमजहतः निमितवशावांतरावाप्ति उत्पादनमुत्पादारथिंडस्यघटपर्यायवत् नयापूर्वभावविगमनेव्ययः ययाघटोत्पत्तौपिंडाकतेः अनादिपरिणामिक स्वभावेनव्ययोद याभावान ध्रुवनिस्थिरीभवतिरतिध्रुवःध्रुवस्यभावःकर्मवाधौव्यं यथाम्रपिंडघदाद्यवस्था सम्पदाद्यन्वयात् तैरुत्यादव्ययध्रौर्युक्तं उत्पादव्ययध्रौव्ययुक्तंसदिति माहभेदेसतियुक्तशदो दयः दडेनयुक्तोदेवदतरतितयासतिनेयांत्रयाणांयुक्तस्पद्व्यस्पचप्रभावःयानोतिनैयदोयः नभेदेपिकथंचिद्भेदनयापेक्षयायुक्तशब्दोहरः यथासारयुक्तस्तंभश्तेतयासतियां मविनामावातसयपदेशोयुक्तः समाधिवचनोवायुक्तशदायुक्तसमाहितः तदात्मकर
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy