SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ लोकं व्याप्पावस्थिताः उक्तं चलो या का सज्ज दे से ए के जे विदा हु ए के कारदास रासी विवने का ला मोदवरूपा दिगुण विरहाद मूर्ती वर्तना लक्षणस्य मुख काल स्वप्रमाग मुक्तं परिणामादिग स्पस्प व्यवहार कालस्य किं प्रमाण मित्तिभ्मत इदमुच्यते ॥ सेनंतसमयः॥ सांपत्तिक स्पैकसमयि कल्येष्पत्तीतानागताश्च समया तातीता । इति क वामनंत समयइत्युच्यते अथवा मुख स्पै व कालस्य प्रमाणावधारणायेमिदमुच्यते अनंतपर्याय वर्तना हेतुत्वादे को पिकाला सुरनंतर सुपचर्यते समषः पुनः परमनिरुद्धः काली शस्त्रत् प्रचयविशेषभ्मावलि कादिर व गंतव्यः माहगु पर्ययवद्रव्यं इत्युक्तं तत्र के गुण उत्पचोच्यते ॥७॥ आन् या निर्गुणागुणाः॥ इव्यमाश्रयेोये यांने इमाच्चयानिः कोंतागुणेम्पो निर्गुणाए वे उभय लक्षणोपेता इति निर्गुण इतिविशेषणं एका दिनिवृत्यर्थतान्यपि हि कारणभूतपरमाणुव्याश्न या गुिणचंतितत्तस्मा र्निर्गुणाइतिविशेषणा तानिनिवर्तितानिभर्वति ननुचपर्यायामपिघरसंस्थानादयो व्याश्रयानिर्गुणाश्रतेषाम पिगु एवंप्राप्नोतिः दूव्माश्रयारति वचनान्नित्यं दूव्यमा स्रत्य वर्ते ते यतेगुणाइतिविशेषण खात् पर्यायाश्वनिवर्तिता भवंति तेहिकादाचित्का इतिभ्मास कत्परिणाम शब्द उक्तः तस्य कोर्थर निपहने उतरमाह ७ तावपरिणामः अथवा गुणा इव्यादी नरभूता इति केषां चिदर्शनं 7
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy