SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ भवती तिन चैतद् सिद्धं हितप्राप्तये जहित परिहाराय च प्रमारण मन्चे शयति प्रेक्षा पूर्व कारण नव्यसनितया सकलप्रमाण वादि‌द्भिर्मत्वात् जत्राट् सौगतः भवतु नाम संन्नि कशी दिव्यवच्छेदेन तस्यैव प्रामाण्यं नतदस्माभिर्निशिध्यते ननुष्य ||वसायात्मकमेवेत्यत्रनयुक्ति मुत्पश्यामः अनुमानस्यैव व्यवसायात्मनः नः प्रामाण्याभ्युपगमात् प्रत्यक्षस्यतु निर्विकल्प त्वप्यविसंवादकत्वेन प्रामाण्यो पपत्तेः इति नत्राह तन्निश्वर्यात्मकं समारोप विरुद्धत्वादनुमानवदिति तत्प्रमाए त्वेनाभ्युगतं वस्त्रितिधर्मिनिंर्देशः व्यवसायात्मकं मितिसाध्यं समारोप विरुद्धत्वादितिहेतुः अनुमान बदितिट्ट अष्टांत इति अयमभिप्रायः संशय विषयसानध्यवसाय स्वभाव समारोप विरोधग्रहण लक्षण व्यवसायात्मकत्वे सत्येवा विसवा दित्वमुपपद्यते अविसंवादित्वेच प्रमारणत्वमिति चतुविधस्यापि श्रमक्षस्यप्रमाणत्वमभ्युपगच्छता समारो पविरोधग्रहण लक्षणं निश्चयात्मकं मम्युगतं तव्यं ननु तथापि समारोपि विरोधिव्यवसायात्मकत्वयोः समानाम वाकथंसाध्यसाधनभावइतिनमंतव्यं ज्ञान स्वभावतया तयोरभेदेपि न्याय्य व्यापकत्वधर्माचार तयार्भेदोपपत्तेः शिशनाल
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy