SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ शक्तेः माट्रा मदन कोद्रवादिभिराबर पपतेः नचेद्रियस्यतै राव रहा मिन्द्रियाणां मचेतनामप्यनावृत मख्यत्व त् स्मृत्यादिप्रतिबंधायोगात् नापिमनसस्तरावरण मात्मव्यतिरेकोणा पस्य मनसो निवेश्यमानत्वात् ततो ना मू तस्य वरणाभावः जतो ना सिद्धं तद्गुहास्वभावत्वे सति प्रक्षीगण प्रतिवन्धप्रत्ययत्वं नापि विरुद्धं विपरीतनि श्विता बिना भावाभावात् नाप्यने कांतिकं देशतः सामरत्येन वा विपक्षे नृत्यभावात् विपरीतार्थेपिस्याभावातू मिस्त्येव विवादापन्नः पुरुषो ना शेषज्ञो वकृत्वात् पुरुषत्वा पाएया दिमत्वाच्च रथ्या पुरुषवदिति नैतावत्वा देरसम्यग्धेतुलात् वक्तृत्वं हि दृष्टष्ट विरुद्वायविक्तृत्वं तद् विरुद्ध वक्तृत्वं वक्तृत्व सामान्य वा गल्ये नराभावान्न प्रथमः पक्षः सिद्धू साध्यतानुशेगान्नापिद्वितीयः पक्षः विरुद्धत्वात् तद विरुद्ध वक्तृत्वं हि ज्ञाना तिशय मं तरेर नोपपद्यत इति वक्तृत्व सामान्यमपि विपक्षाविरुद्धत्वात् नपति साधना यालम् ज्ञानप्रक विकृत्वाय कर्षादर्शनात् प्रत्कृतज्ञाना तिशय बना रचना निशय वतो स्यैव संभवात् एतेन पुरुषत्वमपि निरस्तं पुरुषत्वंहि रागादिदोषरवितं नदा सिद्धसाध्यता नदूषि तंतुविरुडूं वैराग्य विज्ञानादिगुणयुक्त पुरुष न्वस्याशेषज्ञत्व मंत्तरेणा योगात् पुरुषत्व सामान्ये तु संदिग्ध विपक्ष व्यावृति
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy