SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ दुःख संवाहुभ्यां धमति संपतिवैद्यावा भूमी जन यन् देव एक तथा व्यासवचनंच अतोजंतुर नीशो यमात्मनः सुख : खयोः ईश्वरी प्ररितो गछै सर्व वाश्व श्रमेववा नचा चेतनेनैव परमा एवादिकार रैगेः पर्याप्रित्वा दुद्धिमतः का श्णस्यानर्थक्यं अचेतनानां खयं कायो त्यतो व्यापारा योगात् जुर्यादिवत् नचैवं चेतन स्या पिवेतनांतर पूर्वक दन वस्था तस्य सकल पुरुष ज्येष्टत्वान्निरतिशयत्वात् सर्वज्ञे वीजस्य क्लेशकर्म विपाकाशये रपरामृष्टत्वादनादि भूतानश्वर ज्ञान संभवाञ्च यदाह पतंजलि : क्लेशकर्म विपाका शेयेर परामृष्टः पुरुषः सर्वज्ञः सपूर्वेशा मपि गुरुः का लेन विच्छेदादिति च एश्वर्य मेप्रति हतं सहजो विरागः खष्टिनिसर्गजनिता वशितेन्द्रियेशु आत्यंतिकं सुखम मनावरणाच शक्ति ज्ञानंच सर्व विशयं भगवत्यवैवेत्यवधूत वचनाञ्च नचात्र कार्य त्वमसिद्धं सावयवत्वेन कार्यन्व! सिद्धं विपक्ष एव वत्यभावात् नाप्यं नैको निकं विपक्षे परमाण्वा दा वप्रवृतेः प्रतिपक्ष सिद्धि निबंधन स्याभावातून प्रकरण समं अथ तन्वादिकं बुद्धिमहेतुकं नभवति दृष्टकर्षक प्रसादादि लक्षण नादाकाशादिवदित्य स्त्ये न प्रतिपक्ष साधन मिति नैतकं हेतोरसिहुलान् सन्निवेश विशिष्टत्वेन प्रासादादि समान जातीयत्वेनन
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy