SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ अथ प्रथम पक्ष अवयव सामान्यनाने कांता तू द्वितीयपक्षे साध्या विशिष्टत्वात् अथ संन्निवेश एव सावयवत्वं तच धादि वत् प्रथिव्या रानुपलभ्यत इत्सभूलाभावित्वमभिधीयते तदप्यपेशलं संनिवेशस्यापि विचारा सह त्वान् सप्तवयव संवधो भवेद्रचना विशेषोवा यद्यवयव संबधस्तदागमनादिनानेकांत: सकल मूर्तिमद्रव्य संवधस्याप्युपचरितवान् वगतत्वमप्युपचरितं स्यात् श्रोत्रस्यार्थ कारित्वं नच स्यात् उपचरितप्रदेशरूपत्वात् धर्मादिना संस्कारा ततः सेस ज्युक्तं उपञ्चरिनस्य सद्रूपस्यतेनेोपकारायोगात् खरविशाणास्येन ततो नकिंचिदेतत् जथरचना विशेषः तदापरं निभागासिद्धं तदवस्थमेवेति नाभूत्वा भावित्वं विचार सहते नाव्यक्रियादर्शिना पिरूत बुद्धि उत्पादकत्वं तहिन समयस्यवाभवेत् सत समयस्य चेत् गगनादेरपि बुद्धिमहेतुकलं स्वात् तत्रापिखननो सेचनात् कृत मति गृहीत संके स्य कृत बुद्धि संभावात् सामिथ्येति चेत् वदीयापिकिंनस्यात् वाधासद्भाव स्य प्रतिप्रमाणाविरोधस्य चान्यत्रापिक तुरग्रहणात् क्षित्यादिकं बुद्धिमहेतुकत्वं नभवति अस्मदाद्यन वया परिमाणाधारत्वात् गगनादिति प्रमारण स्प धारणत्वात् तन्नकृत समयस्य कृत बुझ्युत्पादकत्वना यकृत समयस्या सिद्दुत्वात् जविप्रति संगाञ्च कारण व्यापारा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy