SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ रोनोवलक्ष्यते तस्यानुभूतीनेषय लोलविनातनत्येकैदयहि पुत्पमिशाननिमपःचलाता ल त्याभिज्ञानमपिसोगतीयप्रमाणुसेख्याविघट्यत्येव तथापिप्रत्याक्षानुमानयोरनतर्भावातू ननुनदितिम रणमिदमिनिप्रत्यक्षमितिज्ञानद्वयमेवनताभ्योविभिन्न प्रत्यभिज्ञानास्पवयंप्रतिपयमानंप्रमाणानरमुपल भामहेनतः इथेनेनप्रमाणासंख्या विघटन मिनिनदप्यघटेनमेवयनः स्मरणप्रत्याक्षाभ्यांप्रत्यभिज्ञान विशय स्यार्थस्यगृहीतमशक्यवान् नापिप्रत्यक्षणातस्यवर्तमानविवर्तवनिन्चात् यदुयुत ताभ्यां भिन्नमन्यदज्ञान र नास्तीति तदप्ययुतमभेदपरामशरुपतयामिन्नस्यैवावभासनातू नचनयारन्यतरस्यवाभेदपरामशात्मक चमस्तिविभिन्न विषयत्वातू नचैतरस्यवाभेदपरामर्शान्मत्वकत्वमस्तिविभिन्न विशयलात नचैनत्यसक्षेनभव स्यनुमानवानयोः पुरोवस्थिताविशयत्वेनाभूतलिंगसंविषयत्वेनच॥ पूर्वापरविकारव्याप्येकत्वाविषयत्वातूना जिला पिस्मरणेनेनापिनदेकत्वस्याविशयीकरणातू अयसंस्कार स्मरणसहकत मिन्द्रियमेव प्रत्यभिज्ञानजनयतीन्दिय. जचाध्यक्ष मेवेतिनप्रमाणोतरमित्यपरः सोप्यनिवालिशएव स्वषिशयाभिमुष्यनप्रवर्तमानस्येन्द्रियस्यसहकारिशन समवधानपिविशयांतरप्रवृतिलक्षणातिशयायोगात् विशयानरचानीनसांपनिकावस्थाव्याप्येकयमिंद्रियाणा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy