SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ या: व्युत्पन्नानानियतत्राधिकारादिति वालव्युत्पत्यर्यतत्रयोपगमइत्यादिनाशास्त्रेभ्युपगतमेवोदाहगादि यमुपदर्शयति दृष्टांतोहयाजिन्वयव्यतिरेकमेदादितिदृष्टात्तीसाध्यसाधनलदाणोधविन्वयसलेन तिरेकडोरेणवायत्रसदृष्टांतहसमन्वयेसंज्ञाकरणात सहिधैवोपपद्यनेतान्वयष्टोतंदर्शयन्नाह साध्य व्याप्तंसाधनंयत्रदयतसोचयहष्टीतः साध्येनव्याप्त नियतंरेतुःयवादयेत व्यान्तिपूर्वकतयेतिभावः . तायभेदमुपदर्शयति साध्याभाबसाधनाभावोयत्रकथ्यतेसव्यतिरेकदृष्टांतः असत्यसायाव्यतिरेकर नोदृष्टांतोव्यतिरेकदृष्टांतः साभ्याभावेसाधनस्याभावएवेतिसावधारणदृष्टव्यं क्रमप्राप्तमुपनयखरुपनिरुप निहितोपसंहाउपनया पक्षेइत्यायाहार नायनो हतोपक्षधर्मतीसेनासपनयति निगमनरवरुपमुपदर्श च यतिाप्रतिज्ञापास्तु निगमनमितिउपसंहारइतिवतेने प्रतिज्ञायाउपसंहारः साध्यधीवशिवत्वेन प्रदर्शनं नि मित्यर्थः ननुशादृष्टांतादयोवकव्यारवेनिनियमानभ्युपगमात् कयतत्रहिमिहसरिभिःप्रपंचितमितिनचोपं. यमनमभ्युपगमेपिप्रनिपायानुरोधेनजिनमतानुसारिभिःप्रयोगपरिपायाः प्रनिपनत्वात् साचाज्ञान तत्स्वरुपेकर्नु
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy