SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ भेदेन प्रमाण द्विवै प्रथम भेदंव्यापेतरं व्याचष्टे परोक्ष मितर दिनिउक्त प्रतिपक्ष मितर शब्दो नेः ततः प्रत्यक्षादिनर् दि ति लभ्यते तच परोक्षमितिनस्य चसामग्री स्वरुपे निरुपपन्नाह। प्रत्यक्षादि निमित्तं स्मृति प्रत्यभिज्ञान नकनुिमाना गम भ मितिप्रत्यक्षादिनिमित्तमित्यादिशब्देन परोशम पिगृह्यते न यथावसरं निरुपयिष्यते प्रत्यक्षादिनिमित्तं यस्येनि विग्रहः तत्र स्मृति प्रक्रमप्राप्तां दर्शयन्नाह संस्कारो द्बोधनिबंधना नदिल्या कारा स्मृतिरिति संस्कारस्योद्बोधः प्राक सनि बंधनं यस्याः र ाः सा तथो का नदि त्या कारा नदि व्युलेखनी एवभूता स्मृनिभवतीतिशेषः उदाहरण माह सदेवदतो यथे अनि प्रत्यभिज्ञानं प्राप्त काल माह दर्शन स्मरण कारण संकलनं प्रसभिज्ञानं तदेवेदं तत्सदृशं सहिलक्षणं नसतियोगित्या आदि अत्र दर्शन स्मरण कारण कुलात् सादृश्यादि विशय स्यापि प्रत्यभिज्ञानत्वमुक्तं तेषानुसा हा विषय मुयमानाख्यंत्र मांतरं तेषावैलक्षया दिविश्यं प्रमाणांतर मनुषज्येत तथा चोकं उपमा नमसि द्वार्थ साधमत्सिाध्यसाधनं तद्वैधर्म्या प्रमाणं किं स्यात्संज्ञिप्रतिपादनं इदमल्यं महदूरमासन्नं प्रांशनेति वा व्यपेक्षातः समपेक्षेर्ये विकल्पः साधनां तर मिति एषाक्रमेणोदाहरणं दर्शयन्नाट् यथा सएवायं देवदत्तः गोसदृशेोगवयः गोलक्षणो महिषः इदंमरमा टूरं वृक्षो यमित्या
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy