SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ तदुकं एकत्र दृष्टो भावो हिक्कचिन्नान्यत्र दृश्यते तस्मान्नभिन्न मस्त्ये त सामान्य बुरुयभेदत इति तेच विशेषाः परस्परा :43 संबद्धा एव तत्संबंधस्य विचार्यमाणस्यायोगात् एकदेशेन संबंधे जगुशंकेन युगद्योगादोश तापतेः सर्वात्मना भिसंबंधेपिंडस्यास्तु मात्रका पतेः अवयव निशेधाज्ञा संबंधत्वमेषामुपपद्यतएव तन्निरोधश्वरनिविकल्पादिवाधना तू तथा हि अवयवा अवयव विनिवर्तत इतिनाभ्युपगत मवय वी चा वयं वेयु वर्तमानः किमेकदेशेन वर्तते सर्वात्मना वा ए कदेशेन वृत्या वय वां तर प्रसंग स्तचाप्येक देशांतरेणावयविनोद तावन वस्था सर्वात्मना वर्तमानो पि प्रत्यवयवं स्वभावदे नवर्तिता हो व देऊ रुपिशोति प्रथमपक्षे अवयव विवहुत्वा पतिः द्वितीयपदो ववयवानामेकरूपता पतिरिति प्रत्येकंप परिसमास्या पत्ता वय्यवय विवहुमिति तथा यदृश्यं सन्नोपलभ्यते तन्नास्त्येव यथा गगनेन्दीवरं नोपलभ्यते चावयवे स्ववयवीति तथा पद आहे पद वुद्धिभावस्ततो भावार्थतिरं यथा वृक्षाग्रहे वनमिति नतम्व निरंशा एवान्योन्या संस्पर्श नो रुपादिपरिमाणवः 'तेचे कायस्थापिनोन नित्या विनाशंत्र सन्यानपेक्षणात् प्रयोगश्च यो यद्वा वंप्रतन्यानंये क्षत भाव नियतेा यथा त्या कारण सामग्रीस्व कार्येना शोहिमुग्द्रा दिना क्रियमारा। स्वतो भिन्ना वा क्रियते भिन्नस्य ल
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy