SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ क दोष इति चेत पिनसाधुसंगतं नित्यस्य समर्थस्य परा पेक्षा योगातू नैः सामर्थ्य करगेनित्यता हानिः तस्मान्नि भिव सामर्थ्य तैर्विधीयत इतिन नित्यता हानिरितिचे तर्हि नित्यमकिंचित्कर मेव स्यात् 'सहकारि जनित सामर्थ्यस्ये व काय्र्यकारित्वात्संवधा तस्या पिकारित्वे नन्सं वधस्येक स्वभावित्वे सामर्थ्य नानात्वाभावान्न कार्यभेदः अनेक स्व भांवित्वे क्रम वल्लेच कार्य वेतस्या पिसां कार्यमिति सर्व मा वर्तते इति वक्रक प्रसँगः तस्मान्नक्रमेण कार्य कारित्वं नि त्यस्य नापि युग पद शेष कार्याणां युगपदुत्पतेो द्वितीयक्षणे कार्या कारणा दनर्थक्रिया कारित्वे ना वस्तुत्व प्रसंगा दिन नित्यस्य क्रम बौगपद्याभावः सिद्ध एवेतिसौगतः प्रतिपेदिरे नेपिनयुक्तवादिनः सजातीये तर व्यावृतात्मनां विशे या मनंशानां ग्राहकस्य प्रमारा स्वाभावात् प्रत्यक्षस्य स्थिर स्थूल साधरण कार वस्तुप्रा हेत्वेन निरंशा वस्तु ग्रहणायें गात् नहिपरमाणवः परस्परसंबद्धाश्चक्षुरादि प्रतिभांति तथा सत्य विबाद संगामानुभूय एवा प्रथमं तथा क्षरणाः पञ्चातु विकल्पवासना वलादा तरी लानुपलं भक्षणा द्वा संञ्चा विद्यमानो पिस्थूला या कोरो विकल्प बुँडो चका स्तिसच तदाकारेणानुर्ज्यमानःस्वव्यापारं तिरस्त्त्य प्रत्यक्ष व्यापार पुरस्त रत्वेन प्रतवान् प्रत्यक्षाय इति तदप्य क. ट
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy