SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ प्रमाणातदिहोदितं इतिपरीक्षा मुखस्य लघुवृत्तो फल समुद्देशः पंचमः । अये दानं मुक्तप्रमाशा स्वरूपादि चतुष्टया भास माह ततो न्यतदाभासमिति ततः उक्तात् प्रमाशा स्वरूप संख्या विशय फल भेदादन्य द्विपरीतं तदाभासमिति तत्र क्रमप्राप्तं स्वरूपाभासं दर्शयति अस्व संबदिति गृहीतार्थ दर्शन संशयादयः प्रमाणाभासः अख से विदित च गृहीतार्थच दर्शनंचसंशय जा दियेषांत संशयादयश्चेति संर्वषांद्वंद्वः आदिशब्देन विपर्य यानध्यवसाय योरपिग्रहां वखसंविदित संज्ञानं ज्ञानांतर प्रत्यक्षलादिर्तिनेयायिकाः तथाहिज्ञानव व्यतिरिक वेद नवद्यं वेद्यत्वात् घटवदिति नद संगतधर्मिज्ञानस्यज्ञानांतर वेद्यत्वे साध्यांतः पातित्वेन धर्मित्वा योगात् स्वसविदितित्वेतेनेव देतोरनेकावात् महेश्वरज्ञानेनचव्यभिचारा व्याप्तिज्ञाने नाप्यनेकांना दर्शप्रति उपत्ययोगाच्च नहिज्ञापकात्य संज्ञाथं गम यति शब्द लि गादीनां मपि तेथे वगमकत्व प्रसंगा दनंतर भाविज्ञा नयामकत्वे तस्याप्य गृहीतस्य पराज्ञा पकत्वानंतर कल्पनीयं तत्रापि तदंतर मिल्स नवस्था तस्मान्नायंपदा श्रेयान् एतेन करणज्ञानस्य परोक्षत्वना स्वसंविदितत्वं बुवन्नपिमीमांसकाः प्रत्युक्तः स्तस्यापि ततोर्थ अत्य
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy