SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ मनुमाना भास माह इदमनुमानाभासं इदं वक्ष्यमाणा मितिभावः तत्र नद्वय वाभासो पदर्शनेन समुदाय रु पानुमाना समुपदर्शयितु कामः प्रथमावयवाभासमाह् तत्रापि निष्टादिः यत्राभासः इष्टमवाधितमित्यादि तछ क्षण मुक्तमिदानीं तद्विपरीतं नदौसमिति कथयति जनिष्टोमीमांसकरया नित्यः शब्दः असिद्धा द्विप रीतं तदाभासमाह सिद्धुःश्रावणः शब्द इति अनुमाना गम लोक स्वक्चैनैः एतेषां क्रमेणोदाहरणमाह तत्र त्यक्षादि वाधितो यथा अनुष्टो ग्निमत्वाज्जलवत् स्पर्शन प्रत्यक्षेप्य कृष्णः स्परात्मिको ग्निरनुभूयते जनु वाधितमाह अपरिणामीशब्दः कृतकत्वात् घटवत् इति अत्र पक्षो परिणामीशब्दः कृतकलादित्यनेन वाध्य ते आगम वाधितमाह प्रेत्य सुख प्रदोधर्मः पुरुषाश्रित्वादधर्मवदिति आगमेहिपुरुषाश्रितत्वाविशेये पिपर लोकेधर्मस्य सुखहेतुत्वमुक्तं लोक वाधित माह भुचि नरशिरः कपालंमा एयं गत्वा खं शुक्रवदिति लोके हिमा एयं गत्वेपि कस्य निष्ठु चित्वमशुचित्वंचतत्र नर् कपाला दीना मशुचित्वमेवेति लोक वा धितत्वं स्व वचन वाधितमाह मातामेवंध्या पुरुष संयोगेप्यगर्भत्वान् सिद्ध वंध्या वदिति इदानीं है त्वाभासानू क्रमाप
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy