SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ शंक्याह आकाशे नित्येप्यस्य निश्वयात् शंकित वृतिमुदाहरति शंकितवृतिस्तु नास्ति सर्वज्ञो वकृत्वादिति अ स्यापि कथं विपक्षे नृतिराशंका तत्यत्राह सर्वज्ञेन वकृत्वा विरोधादि अविरोधश्व ज्ञानोत्कर्षे वचनाना मय क दर्शनादिति निरुपंतप्राय अकिंचित्कर स्वरुपं निरूपयति सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतु र किंचिन्कर इ तिउदाहरति सिद्धः श्रावणः शब्दः शब्दत्वादिति कथमस्याकिचित्करत्वमित्याह किंचिदकरणादिति ज परं च भेदं प्रथमस्य दृष्टांती करणारेणोदाहरति यथानुष्णोग्निर्द्वष्यत्वा दित्यादौ किं वित्कर्तु शक्यला किंचिक रत्वमितिशेषः जम-चदोषों हेतु लक्षण विचारा बस एव नचादका लहूनि व्यक्तीकुयान्नाह लक्षरारएवासौ दोषो व्युत्पन्न प्रयोगस्य पक्ष दोषैव दुष्टत्वादिति दृष्टांतोन्नया व्यतिरेक भेदा द्विविधइत्यकं तत्रान्वयदृष्टांता भास माह हर्शता भासा अन्वये असिहू साधनोभयाः साध्यं साधनं चोभयं च साध्य साधनो भयानि ज सिद्धानिता नियेष्वितिविग्रहः एतानेकत्रानुमाने दर्शयति अपौरुषेयः शब्दोमूर्त त्वादिंद्रिय सुख परमाणु घटवत् इंद्रिय सुख मसिहु साध्येतस्य पौरुषेयत्वात् परमाणुरसिद्धसाधने दर्शनीयामिति दृष्टांता वसेरेम
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy