SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ चकिचनदेवमात्मकतत्वम् स्वयंसमर्थवाकारिस्यात् प्रथमपतेदूषणामाह समर्थस्यकरणेसर्वदोत्पतिरपेक्ष त्वात् सहकारिसानिध्यातत्कारणान्नेतिचेदवाह परापेक्षणपरिणामिलमन्यथातदभावात् वियुकावस्था यामकुर्वतः सहकारिसमधानयेतायाकार्यकारिणः पूर्वतिरा कारपरिहारावाप्तिस्थितिलक्षणपरिणा मोपयतेरित्ययःजन्ययाकार्यकारणामावात् प्राग्भावावस्थायामिवेत्यर्थःअथसिद्वितीयपोदापमाहा। खयमसमर्थस्थ अकारकत्वात्पूर्ववत् जथालाभासंप्रकाशयन्नाह फलाभासंप्रमारादभिन्न भिन्नमेवा कुतः पक्षाहयेषितदामासनेत्याशंकायामाधपोतदाभासलेहेतुमाह अभेदेतघ्यवहारानुपपत्तेः फला मेवप्रमाणमेववाभवेदितिभावः व्यावृत्यासंबृत्यपरनामधेययातत्कल्पनारिखसाह व्यावृत्यापिनतत्कल्स माफलोतरावप्रसंगात यमपिथालाहिजानीयात् फलस्यव्यावृत्यामलव्यवहारलयाली तरी दपिसजातीयाम्यावृतिरयलीफललमेनेवाभेदपक्षदृष्टोतमाह प्रमाणीतराध्यावृत्तवानमारावस्यति । जत्रापिपातन्येव प्रक्रियायोजनीया जमदपक्षनिराकृत्याचार्यपसहरति तलाच्छास्तवाभेदइति भेदेष |
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy