SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ राजवा. कार्थसमवायान्मत्यादीनांविपर्य्ययो भवति। ननु चमणिकनकादीनांव चेहिग ११० तानामपिस्वभावविनाशो न भवति तद्वन्मत्यादीनामपि स्पान्नैषदोष, सरजम कदकालांव्रगतदुग्धवत्सराविना संशयथासर जस कटुका लावूभाऊने निहितंदुग्धे स्वयमपरित्यजति तथामत्यादीन्यपि मिथ्यादृष्टिभाजनगतानि दुष्यतीति आधारस्पदोषादि। आधेयस्पदोषो जायते ननु चनायमे कांतउ क्तमेतन्मणिकनकादयोवच्चेगिताअपि स्वभावनत्य जंतीतितत्रकथमे तदवसीयते। मालवूदुग्ध बहुष्पत्तिमत्यादी निनपुनर्म्मण्पादिवन्तदुष्यंती तिपरिणामशक्तिविशेषात्परिणामक स्पविना शक्ति विशेषादन्यथाभा वोभवतिययालां वृद्रमंदग्धंविपरिणमयितुं शक्तोनितथामिथ्यादर्शनम पिमत्यादी मामन्ययात्वकर्त्तमर्वं तदये अन्यथानिरूपणदर्शनाचेग्यिहं तुमपादीनीविकारं पात्यादयतुमलं विपरिणामकद्रव्यसंनिधानेते यामै पिभवत्येवान्यथात्वंयदानसम्पग्दर्शनंप्राद्भूतदा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy