SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ राजवा. मानानिकत्तिपयैरेवपर्यायेर्विषयभावमारके दंतिनस पर्यायैरनतैरपीतितत्कथमिह ९०५ मतिश्चक्षुरादिकरणानिमित्ता रूपाद्या लवनासायमिन्द्ररूपादयोवतिनतत्र सर्वान्यर्यायानवग्टहानिचक्षुरादिविषयाने चालवतेश्वत्तमपिशव्दलिंगेशदा श्वसर्वेसंख्येयाण्बद्रव्यपयीय पुनःसंख्येयानंनभेदा,नतेसवैविशे षाकारे एतैर्विषयी क्रियते उक्तंच परमवणि सम्भावाप्रतिभागो अभिल पाविणिज्जायां प्रणप्रणेत भागो सुदणिबंधोत्ति अंती द्रिये खमतेरभावात्स द्रव्यासंयत्ययइतिचेन्न नोइंद्रियविषयत्वात्स्यान्मतं धर्मास्तिकायादिख मतेरभावती द्वियत्वान्कृत्तोमत्ति: सर्वद्रव्यविषयनिबंधेतिलक्षणमयुक्तमि तितन्नर्कि कारणांनी इंद्रियविषयत्वान्नोइंद्रियावरणक्षयोपशमलचपेक्षं नोइंद्रियाप्रियने प्रयहितचनवर्तेनावधि नासहनिहिये तरूपिथ्विव वृत्तेः प्रथमतिष्ठतयोरनंतर निर्देशार्हस्पावधेः को विषयनिवधइत्यंत आ हवि के रूपशब्दस्यानेकार्थत्वे सामथ्यछ क्लादियाह अयस्
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy