SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ राजवा. १ ते विशेषांत्तरखनिपत्य कंपनर्वचनंया पूर्वसूत्रेविशेषउक्त तावता स्पनपरितोष रातों विशेषो तरखतिपत्यर्थं अनरिदमच्यते" चशब्दप्रसंगइति चेन्नप्राथमका. कभेदाभावात् यथामनः "पर्ययस्प ऋजु विद्युलमती भै हौ तथा विश्वतिया | तावपि तस्यैवयदिभेदी स्पा तायुक्त श्वशब्दः स्याद्यतविशुद्यप्रतिपाती विपलमत्येो विशेयोनभेदावतश्चशब्दा प्रसंगस्त विशुद्ध्या नाव रूम . लमतिव्यक्षेत्र कालभावैर्विशुद्वत्तरः कथमिहय काम द्रव्यानंतभागोत्प सर्वाबाधनाज्ञातस्तस्पयुनरनंतभागी कृतस्पमनात्पर्ययज्ञेयोनंतभागोनं तस्याने तभेदत्वा रुजमति काम द्रव्यानंतभागा दूरविप्रकृष्टो रुपीयाननंतभागो विष लमते द्रव्यक्षेत्रका लविशुद्विरुक्ताभावतो विष्ठाद्विरुक्ताभावतो विश्वद्विलक्ष्म तरद्रव्यविषयत्वादेववेदितव्याप्रकृष्टक्षयोपशमविष्ठाद्विभावयोगादपतिपा तेनापिविपलमतिर्विशिष्टः स्वामिनांसबर्द्धमानचारिचोदयत्वा रुजमति पुनः प्रतिपाती स्वामिनी कयायोगेका द्वीपमानचारित्रोदयत्वाद्यद्यस्यमन:पर्यय
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy