SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ राजवा. १०५ वंधा चकरादिज्ञानमाविर्भवतितन्मतिज्ञानं तथामनः पर्ययो पिमनः संबंधा लवृत्तिरितिमतिज्ञानप्राप्नोतीतितन्न किं कारणं अन्य दीयमानोपेक्षामा त्रत्वात्कथमभ्भेचंद्रव्यपदेशवद्यथाने चंद्रमसंपश्येति अन्नमयेक्षा कारण मात्रं भवतिनचचक्षुरादिवन्निर्वर्त्त को चंद्रज्ञानस्पतथान्यदीयमनोय्पपेक्षा कारणामात्रं भवतिपरकीयमनसि व्यवस्थितमर्थे जानातिमनः पर्ययइतित तो नास्य तदायत प्रभवइतिनयति ज्ञानप्रसँगः स्वमनदेशे बात वावरणकर्मक्ष योपशमव्यपदेशाच्चक्षुष्पवधिज्ञाननिदेशवत्॥ अथवाचक्षुद्देशस्थानां मात्मप्रदेशानामचध्यावरण क्षयोपशमाद्यथा चक्षष्पवधिज्ञानव्यपदेश इष्ट नचावधितिर्भवतितथामन:पर्ययज्ञानावरणक्षयोपशमात्खम नो देशस्थानामात्मप्रदेशानांमनः पर्ययव्यपदेशो न चास्पमतित्वंमनः प्रति बंधज्ञानादनुमानप्रसंगइति चेन्नप्रत्यक्ष लक्षणाविरोधात् स्या धूमप्रतिबंधाडूमसंय्ट के मनावनुमानं तथान्यदीयमानः प्रतिबंधात्तन्मनः
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy