SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ धेस्त्र यो भेदाः॥ देशावधि परमावधिः सर्वाविधिश्वेति तत्रदेशावधिस्त्रेधाजघ न्यरकृष्टः अजघन्योत्कृष्टेति तथापरमावधिरपित्रिधाः सर्वाविधिरविक रूपत्वादेकएव उत्सेचागलासंख्येय भागक्षेत्रादेशावधिर्जघन्यः उत्रत्कृष्टत्कृ हमलो करत योरतराले संख्येयविकल्पः अज्जघन्पोत्कृष्टः परमावधिर्जघन्य । एकप्रदेशाधिक लोकाक्षेत्रः उक्तष्टोऽसंख्येय लोकक्षेत्र अजघन्योत्कृष्ट मध्यमक्षेत्र, उक्कृष्टपरमावधि क्षेत्राद्वहिरसंख्यात क्षेत्रसर्वाविधिर्वईमानो हीयमान अवस्थितः अनवस्थितः अनुगाम्यननुगामी अतिपातिपतिपाती तियत प्रष्टौ भेदादेशावधे भवंति हीयमानप्रतिपातिभेदव इतरेय दाभवे तिपरमावधेरवास्थितो अनुगाम्पननुगाम्पप्रतिपाती त्ये ते चत्वारभेदाः सर्वावधे रतचयाद्याउक्त लक्षरणाः प्रतिपातीतिविनाशी विद्युत् काशवत् तद्विपरीतो प्रतिपातीतत्रदेशावधेः सर्वजघन्यस्पक्षे त्रमत्सेचांगलस्पासंख्येयगः आ बालिका या असंख्य भाग कालमंगल स्पासंख्येयभागक्षेत्र प्रदेशप्रमाणे 23
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy