SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ A nimalMANA warwwmarianarassmannaman दिभवपत्ययावधिवनारकागामष्टाक्षयोपशमहेनुकाकवामित्यतमाहः क्षयोपशमा मिनबाल्बापो अवधिज्ञाना: परस्पदेशघाति स्पईकानामदयेसतिसर्वघातिस्पईकानामदयाभाव सशेधाराविदितव्याः केपन:शेषाःमनुष्यातिर्येचचशेयारततस्तेषामविशेबात्सर्वेयोतिरश्याम व्यागांवावधिप्रसंगरतितन्तर्किकारणोतसामर्थ्यविरहातनश्यसजिना मपर्यासकानांतत्रसामर्थ्यमस्तिसशिनांपर्यासकानांचसर्वेयांकेयांताहिय योक्तनिमित्तसंनिधानेसतिशोत क्षीणकर्मांतस्योपलश्रेः यथोक्तसम्प ज्दर्शनादिनिमित्तसैनिधानेसतिशीतक्षायाकर्मगोतस्योपलचिभवतिननस वस्यक्षयोपशमनिमित्तलत्रकिमच्यते क्षयोपशमनिमित्त शेवाणामिति सर्वस्पक्षयोपशमनिमित्तवेतवचननियमामिनक्षवता ययानकशिदपो नभक्षयतीत्यवग्नहानियमाक्रियते अपरावभक्षयतातितथासर्वक्षयो पशमनिमित्तरमहरगनियमार्य,क्षयोयशमनिमित्तारावनभवनिमित्तरति
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy