SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ तोसत्यवधेर्भावोभवस्तु वा यो हेतुः इतरथाह्य विशेषप्रसंग: यदिहिभवहेतुः स्पात्सर्वेषां देवनारका गोतल्पइत्यवधेरविशेषप्रसंगः। स्पादिष्यतेचप्रकर्षा प्रकर्यभावेनवृत्तिः कथंपुनर्भवो हेतुरिति चेद्रतनियमाद्यभावाद्यथातिर श्वांमनुष्याणां चाहिंसादि चतनियमाहेतुको बधिन्तथादेवानां नार का चाहिंसादियत्तनियमाभिसंधिरस्निकुतोभवंसती त्यकर्मोदयस्प तथाभावा तस्मात्तत्रभवएबवाह्य साधनंज धानमित्यच्यतेः सविशेषात्सर्वप्रसंगइति चेन्न सम्पाधिकारात् स्यादेतदेव भार का रणामित्यविशेषवचनान्मिथ्यादृष्टी नामय्यवधिसँगइतितन्नकिं कारणांसम्पगधिकारात्सम्यग्दर्शनसम्यग्ज्ञानं मितिवर्त्ततत्संबंधासम्पग्दृष्टी नामवधिर्मिथ्यादृष्टीनांविभंगो वेदितव्यः अथ वावक्षमाणभिसंबंधान्नसर्वप्रसंग:वक्ष्यते ह्येतन्मतिश्च तावधयोविपर्ययश्चे तिः अथवाव्यख्यानाद्विशेषप्रतिपत्तिः आगमेासि द्वे-नरिकशब्दस्पपूर्वन पातइतिचेन्नोभयलक्षणप्रामत्वादेवशब्दस्पस्यादेतन्नारकसव्दस्प पूर्वनिपा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy