SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ खपरप्रतिपत्तिविषयत्वादक्षरानक्षरश्रुतेः नर्भवति तथाशाव्दमपिसमा श्रुतमेवरोतेः ह्यस्पचती हसभगवान्टयभः इतिपरंपरी पुरुयागमाद्रा तदूतिश्रुतेतर्भावः प्रकृतिपुरुषोदिवानभ्रंक्त प्रयच जीवतीत्यर्थादापन्ने रात्रीत इत्यर्थापतिश्चत्वारः प्रस्था आदकमितिसत्तिज्ञाने प्राट के दृष्ट संभवत्यर्द्धाढकं कुडुवोवेति प्रतिपतिसंभवः शाल्मादी जो स्नेहपरफिं लाद्यभावे दृष्टानुमीयते नूनमंत्रनदृष्टः पउन्यि इत्यभावएतेषामय्यर्था पत्र्यादीनामनन्तानामनुमानसमानमितिपूर्वक्ततिभावः व्याख्यातंयरो संप्रत्यक्षमिदानी वक्तव्यं तद्वेधादेशप्रत्यक्षं सर्वप्रत्यक्षं च देशप्रत्यक्षम वधिमन:पर्ययज्ञानेसर्व प्रत्यक्षकेवर्तयद्येवमिदमेव तावदवधिज्ञान त्रियाकारप्रत्यक्षस्पाद्येच्या क्रियतामित्यत्रोच्यते, व्याख्यातमस्प लक्ष आत्मप्रशादविशेयेसत्य त्वर्थसंज्ञाकरणादबधी यत्तेत्तदित्यवधिज्ञान मिति यद्ये वनस्पेदानी भेदोवक्तव्यः उच्यतेोद्विविधोवाधः भवरण
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy