SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ राजवा. रकारणां निशिरःकंठादी न्यष्टौ स्थाना निबाक प्रयोगः श्रभेतरलक्षयो दृश्यते भ्याख्यानकलहपैशुन्यासंबडूज लापरस्परापधिनिकृत्पतिमोषसम्पग्मि थ्यादर्शनात्मिकाभावाद्वादशधाहिंसादेः कर्मणाः कर्तु विरतस्पविरताविरतस्प वायमस्प कन्तेत्यभिधानमपाख्यानं कलह, प्रीतीतः ष्टष्टनोवो याविष्करण पैशुन्यधर्मार्थकाममोक्षासंबद्वार वागसंवप्रलापः शब्दादिविषयदेशादिस रत्पादिकारतिवाकतेय्वेवार व्युत्पादिकारतिवाक्यो वा चंद्र त्वापरिग्रहा जैनिरक्षरणादिष्वासज्यतेसोपाधिवाका वाणग्व्यवहारेयामवधायनिक एगमात्माभवतितानिष्कृतिवाक'' यो श्रुत्वातपोविज्ञानाधिकेष्वपिनप्रणमति साझागातिवाकमाशुत्वानेयेवर्त्तत सामोयवाकर · ग्दर्शनवाक तद्विपरीतामिथ्या दर्शनबाक वक्तारस्याविष्कृतवक्तृत्व पर्यायाह्नी द्वियादयः॥द्द्रव्यक्षेत्रकालभावाश्रयमनेकप्रकारमन्टनं दशविधः सत्यसङ्गा बः नामरूपस्थापनाप्रतीत्यसंवृति संयोजना जनपददेशभावसमयसत्यभेदेन
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy