SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ राजवा- लसलिलप्रक्षालिताःतःकरणेवध्यतिशयर्द्धियुक्तैर्गणाधरेनुजसंथरचनामाचा दिग्दविधर्मगषविष्टमित्युच्यते तद्यथा आचारसत्रकर्तस्थानसमवायोध्या ख्याप्रज्ञासिज्ञलिधर्मकथाउपासकाध्ययनअंतकृद्दशअनुत्तरोपवादिकदसपना व्याकरणवियाकम–हष्टिवादरनिमाचारेचर्याविधानशुयष्टकपंचसमितियमि विकल्पकथ्यते सूत्रकृतेशानविनयज्ञापनाकल्य्याछेदोपस्थापनाव्यवहारधर्म क्रियाखरूय्पने स्थानेनेकानयाराणमर्थानानियिः क्रियते समबापेसर्वपदार्थी नोसमवायश्चित्यते सचतुर्विधाद्रव्यक्षेत्रकालभावविकल्पेनववर्माधर्मास्तिका यलोकाकाशैकजीवानोतुल्याख्येपपदेशत्वादेकेनप्तमायोनद्रव्यागासमवाप नारद्रव्यममवायःजवूलीयसवर्थिसिधवतिष्टाननकनंदीश्वरैकवापानानल्ययोजनशतसहस्त्रविष्भत्रमाणेनक्षेत्रसमवायनातक्षेत्रसमवायउश्पर्पिण्य वसपिण्पोखल्यदशसागरोपमकोटीचमागारकालसमवायीक्षापिकसम्पन्कके वलज्ञानकेवलदनियथारख्यातचारित्राणीयोभावस्नदनभयस्पतुल्यानंतषमारणवा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy