SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ राजवा ७५ नेकइत्यवैतिमिथ्याज्ञानमन्यथास्यादेकचाने कबुद्धिर्यदि भवेत्तथानगवनरकंधा बारावगाहिनो पित्तस्यैकप्रत्ययः स्यात्सार्वकालिक अनमनेकार्थनाहि विज्ञा नस्पात्येतासंभवान्नगरवन स्कंधावारप्रत्ययनिवृत्तिन्नैता संज्ञा होकार्थनिवेशि न्यस्तस्माल्लोक से व्यवहारनिवृत्तिः ॥ किंच नानात्वप्रत्ययाभावाद्यस्यैकार्थमेवनि यमाज्ञानंतस्पपूर्वज्ञाननिवृत्तावुत्तरसानोत्पत्तिः स्यादेनिवृत्तौ वाउभयथाचदो यः यदि पूर्वमुत्तरतानोत्पत्ति का लेस्नियदुक्तमे कार्य मेकमनुखादिति प्रादावि 'यथैकंमनोनेकप्रत्ययारंभकतथैकप्रत्ययेोनेकार्थेभविष्यति अनेक कालसंभवान्नन्वनेकार्थोपलश्चिरुपयस्पतेतत्रयदभिमतमेवै कस्पज्ञानमेकं चार्थमुपलभततिअमुष्पव्याघात ॥ अप्यपनन्तिवृत्तेपूर्वस्मिन्न तरज्ञानोत्पत्तिः प्रतिज्ञायते ननु सर्वथैकार्थमेवज्ञानमित्यंत मम्मादन्यदित्ये बपवहारोनस्यादग्निचसनस्मान्नकिंचिदेतत्किं चप्रापेक्षिकसे व्यवहारनिवृत्ते यस्पैक ज्ञानमनेकार्थविषयनविद्यतेतस्यमध्यमाप्रदेशिन्योर्युगपदनुपलभान्त
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy