SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ उदीच्यइति सवायाधिगमोर्थ ग्टहीतः ॥ यदा चादी व्यइत्यवायं करोतित दानदक्षिणा त्यायमित्यपायोर्थ ग्टहीतः कश्चिदाहयदुक्तं भवताविषयविसयिसन्निपातेनिंभ वति तदनंतरमवग्रहइति तदयुक्तमवैलक्षण्यान्न ह्यवग्रहाद्विलक्षणं दर्शनमस्ती त्यत्रोच्यतेनवैलक्षरापात्कथमिह चक्षयाचद्दर्शनावरगावी यतिरायक्षयोपश मांगोपांगनामावछं भादविभावित विशेष सामर्थ्येन किं चिदेतहूस्तितिलोकनम नाकारदर्शनमित्युच्यतेवालवद्यथा जातमात्रस्पवालस्पप्राथमिक उन्मेयोसावभा वित्तरूपद्रव्यविशेषा लोचनाद्दर्शनंविवक्षितंतथासर्वेषांत तोद्वित्रादिसमयभावि बून्मेबेखचचरवग्नहमतिज्ञानावरणवी यतिण्यक्षयोपशमांगोपांगनामावष्टंभा द्रूपमिदमितिविभावितविशेषोऽवग्रहः यत्प्रथमसमयो मेषितस्पवालस्य दर्शनंत द्यद्यवग्रहजातीयत्वात् ज्ञानमिष्टं तन्मिथ्याज्ञानंवास्पात्सम्यग्ज्ञानंवा मिथ्याज्ञान पिसंशयविपयनिध्यावसायात्मकं स्यात्तचनतावत्संशयविपर्ययात्मकं वाचेटि 'तस्पसम्यग्ज्ञानपूर्वकत्वात्प्राथमिकत्वाच्चतन्नास्तीति नवानध्यवसाय रूपं जात्यंध
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy