SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ व्यतिरेकेण स्पान्मल्लक्षणमस्ती तिनचाभावतः॥पर्यायशब्दो लक्षण । तयाम तिरम्टत्यादयः। असाधारणत्वादन्यच्चानासंभविननामभिनिवेोधादनन्यत्वात्तस्पल क्षणमितश्श्र्चपर्यायशब्दो लक्षणां कस्माद्भूत्वाप्रत्यागतलक्षण हरणात्कथमच विद्यथाग्निरिति गत्वा ज्ञात्वाबुद्विरुमपर्यायशब्दंगछतिक थंगछत्तिकोयमग्निर्य उल इत्ति उमइति चत्वाबुद्धिः प्रत्यागछति को यमुघ्नः योग्निरितित्तथामति रितिगत्वाबु द्विस्ट तिंगछत्तिकामतियरिस्ट तिरिति तत्तः स्टतिरागत्वाबुद्धिः प्रत्यागच्छत्तिकास्ट तिर्यामितिरित्तिएवमुत्तरेष्वपितस्मा द्रत्वाप त्यागतलक्षणश्रहणात्पश्यामः पर्याय शब्दोलक्षणमित्ति) किंचा पर्यायद्वैविध्यादग्निवद्यथाग्नेरात्मभूत्तउपर्यायलक्ष शॉनधूमरतस्यवायेधननिमित्तत्वेकादाचिक्कत्वात्तथा प्राभ्यंतरोमत्यादिपर्याय मभूतत्त्वा लक्षणं नानात्मभूतोवा ह्योमत्यादिशब्द भाषद्दलः तत्प्रत्यायनसमर्थस्त |स्पवाह्यकरणप्रयोगनिमित्तत्वादिति करणस्पवाभिधेयार्थत्वादथवाइतिकरण यमभिधेयार्थ प्रसज्यते मतिःपतिः संज्ञार्चिताभिनिवेोधंइति योर्थोभिधीयते
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy