SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ चिविषयत्वादनयतरत्वंरू ढिवशादे ते खां मत्योदी नोशब्दा नोमतिज्ञानावरणाक्षयो पशमनिमित्तायामर्थोपलश्वेो वृत्तेरनयतरत्वंवेदितव्यं कथं पुनर्मननं मन्यतइति वामतिइत्येवमाद्यर्थविषयाणामेखी मनांतिरत्वमित्यत आहरू टिवशादितियथा गच्छतीतिमोरित्यंगीकृतमपिगमनेनशव्दद्वृत्तिनियम कारणो रूटिवशाल चिदेववर्त्त तेत्तथामत्यादयः॥ शब्दाव्युत्पत्तिकर्म्मणिसत्य पर्यायेणभेदेक्वचिदेववर्त्ततइत्यन थोतरत्वमवसीयतेशब्दभेदादर्थ भेदोगवाश्वादिवदितिचेन्नानः संशयास्पदेत्तन्म त्यादीनीशब्दानांपरस्परतो यतरत्वमस्ति कुतः॥ शशब्दभेदाद्रवाश्चादिवदितित्तन्न किंकारामतः। संशयाद्यत्तण्वमत्यादीनांशदभेदादन्यत्वमाह भवान तएव संशयः कथमिंद्रादिवद्यथेद्रशक्रपुरंदरादिशब्दभेदेपिनार्थ भेदस्तथामत्यादिशब्दभेदेय्य यभिदहूति नहियतएवंसंशयस्ततएवनिन्नयः किंचशब्दाभेदेप्पर्थैकत्वप्रसंगा द्यस्पशब्दभेदेोर्थभेदेहेतुरितिमत्तंतस्पवागादिनवार्थेख गोशब्दाभेददर्शनाद्यागाद्य र्थानामेकत्वमसु प्रथनैतदिष्टं नतहिशब्दभेदी न्यस्त्वस्य हेतुः । किंच आदेशव
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy