SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ नसन्निकर्षइति चेन्न तस्य परीक्षायामनुपपत्तेः॥ यदिहिसर्वगत प्रात्मास्पानस्पति याभावात्पुण्यपापयोः कर्त्यत्वाभावे तत्पूर्वक संसारस्तदपररितिरूपश्वमोक्षो नया क्ष्यतइनिकरण ग्रामस्य संसार इति चेन्न तस्याचेतनत्वानस्यैवमोक्षप्रस के सर्वे ट्रियसन्निकर्षाभावश्व उपरियाद्वक्ष्यते सर्वथा ग्रहण प्रसंगश्वसव मनासंनिक्क व्टत्वाद्यानीहिंया गिप्राय्यकारी गितैरपि सर्वथार्थस्यग्न हा मोतिकुतः॥ सर्वा मनासंनिकृष्टत्वात्तत्फलस्य साधारणत्वप्रसंगः॥ स्त्रीपुरुषसंयोगवत्तस्य संनि कर्यस्पप्रमायास्पयत्फलमर्थावबोधनंतेन च साधारयो नभवितव्यं कथं स्त्रीपुरु | बसंयोगव द्यथा त्री पुरुषसंयोगजं सुखमुभयोरपिसा धार तिर्थेद्रियाणामन सोर्थस्पभावबोधनंप्रामातिशय्यावदिति चेन्ना चेतनत्वात् ॥ स्यान्मतंयथाशय्यादी नांपुरुषस्यचसंयोगे साधारोपितत्फले सुखनशय्यादीनां भवतिकिंतर्हिषुरुष स्पेवेति तथेहापीत्तित्तन्न किं कारणमचेतनत्वादचेतना नाशय्यादी नौ सत्यपिसंयो सुखेन भवति इहापिततएवेति चेन्नाविशेषात्तस्यादेतन्मनः प्रभ्टतीनांसत्यपि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy