SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ राजवा. ६१ धिगतखात्मविज्ञानः " कथंत्र्यात सौहमितितत स्टतेरभावः स्यात्फलाभावइतिचे न्नाथीव वोधेखी निदर्शनास्यादेतद्भावसाधने प्रमाणे समैवप्रमाणमितिनफलमन्यद पलभ्पतइतिफलाभावइतितन्न किं कारणमर्थाववोचेजी निदर्शनात् तखभावस्था त्मनः कर्ममली मसस्य करणा लेखनार्थनिश्चये जी तिरुपजायतेः साफलमित्य | च्यतै उपेक्षाज्ञाननाशी वारागद्वेष यो रख शिधानमुपेक्षा अज्ञानमुपेक्षा प्रज्ञानना ||शेवाफलमित्युच्यते ज्ञाला मारणयोरन्यत्वमिति चेन्नासप्रसंगात स्यान्मतं प्रमिगो त्यात्मानंपरंबाप्रमाणमितिक साधनत्वमयुक्तं यस्मादन्यत्यमा गाँज्ञानं संचय गान्पश्वमाता मासचग्रणी गरी राणयोश्चान्मत्वंद्रव्यरूपवन्तथा चामे द्वियमनोर्थसन्निकर्षाद्यभिपद्यतेतदन्यदितिचनादन्य समागमन्यः समातात्ततः करण साधनत्वमेवयुक्तमिति तन्न किंकारामज्ञानादन्य प्रात्मा तस्याज्ञत्वं प्राप्नो तिघटवत्। ज्ञानयोगादिति चेन्न तस्वभावत्वेशात्यत्वाभावो धूप दी पसंयेोगवत् स्यादे नज्ञानयोगाड्रात्त्वं भवतीतितन्न किं कारण अतत्खभावत्वेज्ञात्यत्वाभावः कथम
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy