SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ धिरौपदिष्टं प्रत्यक्ष ज्ञानमपेक्ष्यअवधिन्नविशुद्धरत तो स्पषा उपन्यासस्ततो विव दुत्तरत्वान्मनः पर्ययग्नहरणं ततोवधेर्मन:पर्ययज्ञानं विष्णुत्तरं किंकृतोपवि शुतरां किंक्ल तो स्पविश्वद्विप्रकर्षः संयमगुण सन्निधान कृतः अतोस्पनदनं तरंगहां ते केव लग्नही ततः परंज्ञानप्रकर्षाभावात्सर्वेषां ज्ञाना नोपरि छेदने केवल सामर्थ्यादस्य चान्येन ज्ञानेनापरिच्छेदद्य त्वान्नातोऽन्यत्प्रकृष्टं ज्ञानं मरती तित्ततः परंज्ञानखक भावस्तेनैवसहनिवरणाच्च यत्तश्र्व केवलेने बसहनिवक्षायोपशमिक ज्ञानैः सहा तोते के वलग्गा हर कश्विदाहम तिश्शुप्तयोरेकत्वसाहचर्यादेकवारखानाच्चाविशेषान्मतिश्चत्तयोरेक लंपा भौतिकुतः साहचर्यादेकभावस्था नाच्चाविशेषान्ना तरन शिद्धेनाविशेषःकु ततस्तसितएवमतिश्वतयोः साहचर्यमेकचावस्थानंची व्यतेस तएवविशेषः सिद्धः प्रतिनियतविशेषसियो हिंसाहचर्यमेकत्रावस्था नवज्यते नान्ययेति तत्पूर्वकत्वाच्च मतिपूर्ववतमितिवक्ष्यते ततश्वा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy