SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ राजवा. ५७ डिनो से वधो दंड स्पचप्रसिद्धस्य चैप्रै ससनो विशेषणमात्रत्वेनोपादानादात्मनश्च तुटुत्पत्तौ हित विचारणाविक्रियोपपत्तेरसाम्पे उभयेोश्राज्ञयेोः संबंधेय्य त्वप्रसंगो दृष्टत्वात्यंधयेो: संबंधे दर्शनशक्ताभाववत् किं च इंद्रियमनः प्रसंगाद्यदिज्ञायतइति किंचउभयोर्लिक्रिया त्वात्सर्वगतस्य तावदात्मनः कि | यानातिनापि ज्ञानस्पक्रियावत्त्वेद्रव्यस्पैवलक्षणमितिवचनान्ततः क्रियावि रहित्तस्पकथं कर्त्यत्वं करण चैवास्यात्यस्यापिमतमन्यत्तगुणाव्यतिरेकात् दः परुयोनित्यश्च निर्विकारत्वादितिितस्पतानंकरा नभवितुमर्हति कुतः अनभिसे बंधा द्यावुद्धिरिद्वियमनी हे कारमहहृत्प्रपनीता लोचनसे कल्यामि मानाध्यवसायरूपासाप्रकृतिः परुषः पुनरविक्रियः शुद्धश्वतस्यसाक रोक र्थस्याचियापरिणातस्पहिदेवदत्तस्प लोके करण प्रयेोगेो दृष्टत्येवमा दियो ज्येनापिकले साधनत्वंडा ज्यते लोके हिकरणत्वेनप्रसिद्धस्या से शतप्रसं सापरायामभिधानप्रवृत्तौ समीक्षितायोनै गोरख काठिन्याहितविशेषो यमे
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy