SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ राजवा. मादिसाधनवशक्तिर्वारखामिसंबंधभागेवाधिकरणीस्थितिजघन्यनातमहतलक घेणापूर्वकोटीदेशोनालयवासादिपर्यवसना अपशमिकक्षयोपशभिक सा द्यपर्ययवसानंक्षायिकंशुद्विव्यतपपेक्षधाविधानसामान्यादेकद्विधावाद्याभ्यं तरनित्तिभेदात्रिधाअपरामिकक्षायिकक्षायोपशमिकविकल्या. चतुर्थमभेदारपंचधासामयिकादिविकल्यादित्येवसंख्येयासव्ययान्तविक ल्पचभवति परिणामभेदाक्षिमेतेरेवजीवादीनामाधिगमोभवतिउतान्योय्यधि गमायायोरलीनिपरिएएमालस्तीत्याहासत्संख्या मात्रस्पर्शनकालाजारभाषा न्यवहलेचा अधिगमदत्यनुवतिषशंसादिषसछन्दहते इच्छात: सद्भाव ग्रहणेसछब्दःपर्शसादिवत्ततेतद्यथाप्रशंसायोतावशत्पुरुषः सदश्वश्वे निक्वचिदरिजलेसटा सत्पटइतिक्वेचित्यतिज्ञायमानेषनाजित सत्कथम • भूयात्सवजितहतियज्ञायमानइत्यर्थक्वचिददिरेसचत्यातिथान्नोज तिमाहत्येत्यर्यातत्रेहेछातसड़ावोग्यताअव्यभिचारात्सर्वम्लत्वाच्च
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy