SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ वरावेदनीयांत राया खांश साग रोम कोटी के द्यः मोहनीय स्पसमतिन्निमि गोत्रयोर्वी शतिस्त्रयस्त्रिंशश गरोपमा एपायुषः ॥ अथबाबंधसंतानपर्यायादेशाश्पादनादि रेनिधनश्चाभव्यानोभव्या नोच के घोचिद्येनतेनापि का लेननसेश्येतिज्ञानावरणां |दिकर्मात्यादविनाशाश्यात्सा दिवासनिधनः विधानंवंधसामान्यादेशादेकः। द्विवि धः शुभाशुभभेदात् विधाव्यभावोभयविकल्पात् चतुर्द्धा प्रकृतिस्थित्यनुभाग प्रदेशभेदात्यं वधामिथ्यादर्शनादिहेतुभेदातः घोढानामस्थापनाद्रव्यक्षेत्रकाल भावैः। समधात्तैरेवभवाधिक अष्टधा ज्ञानावरणादिमूलप्रकृतिभेदादेवंसंख्ये यासंख्येयानंतविकल्पश्र्वभवति हेतुफलभेदाशंवर निदेशः प्रास्त्रवनिरोधाना मादिवजीवोस्पखामी कम्मवानिरुध्यमानविषयत्वान्निरोधस्यसाधनं मिसमि तिधम्मदियखामिसंबंधाईमेवाधिकरणामि फक्तं स्थिति जघन्येनांतहत उ त्कृष्टापूर्व कोटी देशोना विधानंएकादिरयोत्तरशातविधः ततउत्तरश्वसंख्ये |यादिविकल्पः निरोध्यनिरोधक भेदाद्वेदितव्यः तत्राष्टोत्तरशतविधउच्यते ति
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy