SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ शस्यश्वनिपातोवेदितव्यः कयम पहितित्वंषमाणापकाशिरतेवर्थेवनयपतेर्व्यव हारहेतुत्वाद पहनायतः खमाणाधकाशितेवनयपतियवहारहेतुर्भवतिनान्ये यवतोस्याभ्यार्हितत्यसमदायांवयवविषयवाहाअथवासमुदायावयत्वाद्वानयवासम दायविययंत्रमाणामवयवविषयानयारतिसमारणस्याभ्याहितिखोजथाचोक्ती सकलादे || शः समाराधीनोविकलादेशानयाधीनइतिश्नधिगमहेनहिविधः स्वाधिगमहत्तु: पराधिगमहेतुश्चवाधिगमहेतुज्ञानात्मकःषमागानयविकल्पनापराधिगमहेतु वचनात्मकरतेनक्रताव्यनषमाणेनस्यावादनयसंस्कृतेनप्रतिपर्यायसहभगीमती जीवादयः पदार्थासधिगमयितव्या सत्राहकैयसमभंगीत्यत्रोच्यत्ता प्रश्नवशा देकरिमन्चनुन्पविरोधेनविधियतिवेधविकल्पनासमभेगीएकस्मिन्वस्तुन्यविरोधे नषश्नवशाटेनरेनचप्रमाशोनाविरुहाविधिप्रतिवेधकल्पनाससभेगीविज्ञेयात| घथा।पारघटःस्पादघटस्पारघटश्चाघनश्चस्यादवक्तव्यन स्याहत्तश्वावक्तव्यश्च स्यातघनश्यावक्तव्यश्चेत्ययितानतिनयसिहनिरूपयितव्यातरवारमनास्याह
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy