SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ राजव• * तेनप्रतिजानीमहे नामैव स्थापनाभवतीति न वास्थापना वानामभवत्तिनेतिचक थंमनुष्प ब्राह्मणवाद्यथा ब्राह्मणाः स्यान्मनुष्पः ब्राह्मणस्पमनुष्य जात्यात्मक नमनष्पसुब्राह्मणः स्पान्न बामनुष्प स्प नाह्मण जात्यादिपर्यायात्मकत्वादर्शना स्वतथा स्थापनास्यान्नामाक्तत नाम्नःस्थापनानुपपत्ते नमितु स्थापना स्यान्न वोभ यथादर्शनात्तथा द्रव्यै स्याड्रायः भावद्रव्यार्थ देशान्नभावपर्यायार्यादेशा द्रव्यंस्यान्नवानुभयथादर्शनाचंच अतस्तसि द्वेर्यतएव नामादिचतुष्टयस्पवि रोधंभवानाचष्टे अतण्वनाभावः कथमिहयोयंसहानवस्थान लक्षणो विरोधोब ध्यघातक वच्च सतामर्थानां भवत्तिनासनी का को लूक व छायातपवन का कदंत खरविद्यारणयेो विरोधोसत्वाकिंचनामाद्यात्मकचानात्मक त्वेचिरोधस्पाविरोधकत्व योनामादिचतुष्टयम्पविरोधः । सनामाद्यात्मको वास्पान्नवानुभयथा चविरोधाभा यदिनामाद्यात्मकः। नासी विरोधको दीनां विरोधकः नामाद्यात्मापि विरोधकः स्यात्ततो नामादीनामभावद्विरोधएवन
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy