SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ + दस्या दो जीवग्न हयांयो यमोक्षमार्गतत्वाविष्करणपरिस्पंदनसभ्झात्मार्थ रतस्पमोक्षप ययिपरिणामाद्योवाजी वाद्युपदेशपरिस्पंदनासनात्मार्थस्तस्योपयोगस्वाभाव्येसति ग्राहकत्वाददी जीवनहरांतदनुग्रहार्थत्वा तदनंतरम जीवाभिधानयतः शरी वाङ्मनः । खारणापानादिनोपकारेणा जीवमात्मानमनुग्टन्हा तितस्तदनंतरमजी वाभिधानां तदुभयाभिधानत्वास्तत्सभी पेमाखवग्रहरणं यतःप्रात्मकर्मणोः परस्प रामले ये सत्या स्त्रवप्रसिद्धिर्भवतितरतत्समीपे शास्त्रवहणं तत्पूर्वकत्वाधस्य ततः परंबंधव चनंयतः आस्त्रवपूर्वकोवं धरततः परंवचनंतस्पक्रियतेसंटनस्यवैधा भावात्तत्प्रत्यनीकातिपत्यर्थसंवरवचनां यतः संवृत्तस्पात्मनोर्वधो नातितततत्य नीकपतिपत्यर्थ तदनंतरसंववचनं संवरेसतिनिर्झरोपपत्तेरतदनंतरे निर्जरावचनं यतः संवरपूर्वका निर्झराततस्त दंति के निर्जण्वचनं संप्राप्तत्वान्मोक्षस्यतिवचनं निजी कर्मचं ते मोक्षः प्राय्पत इत्यंतेवचनं पयपपापपदार्थोपसंख्यानमिति चेन्ना वेवंधेवातर्भावाश्या देत सुरापपापदार्थयोरुपसंख्यानं कर्त्तव्यं मन्यैरव्यक्तञ्चादिति
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy